Declension table of ?pañcapalika

Deva

MasculineSingularDualPlural
Nominativepañcapalikaḥ pañcapalikau pañcapalikāḥ
Vocativepañcapalika pañcapalikau pañcapalikāḥ
Accusativepañcapalikam pañcapalikau pañcapalikān
Instrumentalpañcapalikena pañcapalikābhyām pañcapalikaiḥ pañcapalikebhiḥ
Dativepañcapalikāya pañcapalikābhyām pañcapalikebhyaḥ
Ablativepañcapalikāt pañcapalikābhyām pañcapalikebhyaḥ
Genitivepañcapalikasya pañcapalikayoḥ pañcapalikānām
Locativepañcapalike pañcapalikayoḥ pañcapalikeṣu

Compound pañcapalika -

Adverb -pañcapalikam -pañcapalikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria