Declension table of ?pañcapakṣīṭīkā

Deva

FeminineSingularDualPlural
Nominativepañcapakṣīṭīkā pañcapakṣīṭīke pañcapakṣīṭīkāḥ
Vocativepañcapakṣīṭīke pañcapakṣīṭīke pañcapakṣīṭīkāḥ
Accusativepañcapakṣīṭīkām pañcapakṣīṭīke pañcapakṣīṭīkāḥ
Instrumentalpañcapakṣīṭīkayā pañcapakṣīṭīkābhyām pañcapakṣīṭīkābhiḥ
Dativepañcapakṣīṭīkāyai pañcapakṣīṭīkābhyām pañcapakṣīṭīkābhyaḥ
Ablativepañcapakṣīṭīkāyāḥ pañcapakṣīṭīkābhyām pañcapakṣīṭīkābhyaḥ
Genitivepañcapakṣīṭīkāyāḥ pañcapakṣīṭīkayoḥ pañcapakṣīṭīkānām
Locativepañcapakṣīṭīkāyām pañcapakṣīṭīkayoḥ pañcapakṣīṭīkāsu

Adverb -pañcapakṣīṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria