Declension table of ?pañcapakṣī

Deva

FeminineSingularDualPlural
Nominativepañcapakṣī pañcapakṣyau pañcapakṣyaḥ
Vocativepañcapakṣi pañcapakṣyau pañcapakṣyaḥ
Accusativepañcapakṣīm pañcapakṣyau pañcapakṣīḥ
Instrumentalpañcapakṣyā pañcapakṣībhyām pañcapakṣībhiḥ
Dativepañcapakṣyai pañcapakṣībhyām pañcapakṣībhyaḥ
Ablativepañcapakṣyāḥ pañcapakṣībhyām pañcapakṣībhyaḥ
Genitivepañcapakṣyāḥ pañcapakṣyoḥ pañcapakṣīṇām
Locativepañcapakṣyām pañcapakṣyoḥ pañcapakṣīṣu

Compound pañcapakṣi - pañcapakṣī -

Adverb -pañcapakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria