Declension table of ?pañcapadīvivṛti

Deva

FeminineSingularDualPlural
Nominativepañcapadīvivṛtiḥ pañcapadīvivṛtī pañcapadīvivṛtayaḥ
Vocativepañcapadīvivṛte pañcapadīvivṛtī pañcapadīvivṛtayaḥ
Accusativepañcapadīvivṛtim pañcapadīvivṛtī pañcapadīvivṛtīḥ
Instrumentalpañcapadīvivṛtyā pañcapadīvivṛtibhyām pañcapadīvivṛtibhiḥ
Dativepañcapadīvivṛtyai pañcapadīvivṛtaye pañcapadīvivṛtibhyām pañcapadīvivṛtibhyaḥ
Ablativepañcapadīvivṛtyāḥ pañcapadīvivṛteḥ pañcapadīvivṛtibhyām pañcapadīvivṛtibhyaḥ
Genitivepañcapadīvivṛtyāḥ pañcapadīvivṛteḥ pañcapadīvivṛtyoḥ pañcapadīvivṛtīnām
Locativepañcapadīvivṛtyām pañcapadīvivṛtau pañcapadīvivṛtyoḥ pañcapadīvivṛtiṣu

Compound pañcapadīvivṛti -

Adverb -pañcapadīvivṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria