Declension table of ?pañcapadī

Deva

FeminineSingularDualPlural
Nominativepañcapadī pañcapadyau pañcapadyaḥ
Vocativepañcapadi pañcapadyau pañcapadyaḥ
Accusativepañcapadīm pañcapadyau pañcapadīḥ
Instrumentalpañcapadyā pañcapadībhyām pañcapadībhiḥ
Dativepañcapadyai pañcapadībhyām pañcapadībhyaḥ
Ablativepañcapadyāḥ pañcapadībhyām pañcapadībhyaḥ
Genitivepañcapadyāḥ pañcapadyoḥ pañcapadīnām
Locativepañcapadyām pañcapadyoḥ pañcapadīṣu

Compound pañcapadi - pañcapadī -

Adverb -pañcapadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria