Declension table of ?pañcapada

Deva

NeuterSingularDualPlural
Nominativepañcapadam pañcapade pañcapadāni
Vocativepañcapada pañcapade pañcapadāni
Accusativepañcapadam pañcapade pañcapadāni
Instrumentalpañcapadena pañcapadābhyām pañcapadaiḥ
Dativepañcapadāya pañcapadābhyām pañcapadebhyaḥ
Ablativepañcapadāt pañcapadābhyām pañcapadebhyaḥ
Genitivepañcapadasya pañcapadayoḥ pañcapadānām
Locativepañcapade pañcapadayoḥ pañcapadeṣu

Compound pañcapada -

Adverb -pañcapadam -pañcapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria