Declension table of ?pañcapada

Deva

MasculineSingularDualPlural
Nominativepañcapadaḥ pañcapadau pañcapadāḥ
Vocativepañcapada pañcapadau pañcapadāḥ
Accusativepañcapadam pañcapadau pañcapadān
Instrumentalpañcapadena pañcapadābhyām pañcapadaiḥ pañcapadebhiḥ
Dativepañcapadāya pañcapadābhyām pañcapadebhyaḥ
Ablativepañcapadāt pañcapadābhyām pañcapadebhyaḥ
Genitivepañcapadasya pañcapadayoḥ pañcapadānām
Locativepañcapade pañcapadayoḥ pañcapadeṣu

Compound pañcapada -

Adverb -pañcapadam -pañcapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria