Declension table of ?pañcapātra

Deva

NeuterSingularDualPlural
Nominativepañcapātram pañcapātre pañcapātrāṇi
Vocativepañcapātra pañcapātre pañcapātrāṇi
Accusativepañcapātram pañcapātre pañcapātrāṇi
Instrumentalpañcapātreṇa pañcapātrābhyām pañcapātraiḥ
Dativepañcapātrāya pañcapātrābhyām pañcapātrebhyaḥ
Ablativepañcapātrāt pañcapātrābhyām pañcapātrebhyaḥ
Genitivepañcapātrasya pañcapātrayoḥ pañcapātrāṇām
Locativepañcapātre pañcapātrayoḥ pañcapātreṣu

Compound pañcapātra -

Adverb -pañcapātram -pañcapātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria