Declension table of ?pañcapādikāśāstradarpaṇa

Deva

MasculineSingularDualPlural
Nominativepañcapādikāśāstradarpaṇaḥ pañcapādikāśāstradarpaṇau pañcapādikāśāstradarpaṇāḥ
Vocativepañcapādikāśāstradarpaṇa pañcapādikāśāstradarpaṇau pañcapādikāśāstradarpaṇāḥ
Accusativepañcapādikāśāstradarpaṇam pañcapādikāśāstradarpaṇau pañcapādikāśāstradarpaṇān
Instrumentalpañcapādikāśāstradarpaṇena pañcapādikāśāstradarpaṇābhyām pañcapādikāśāstradarpaṇaiḥ pañcapādikāśāstradarpaṇebhiḥ
Dativepañcapādikāśāstradarpaṇāya pañcapādikāśāstradarpaṇābhyām pañcapādikāśāstradarpaṇebhyaḥ
Ablativepañcapādikāśāstradarpaṇāt pañcapādikāśāstradarpaṇābhyām pañcapādikāśāstradarpaṇebhyaḥ
Genitivepañcapādikāśāstradarpaṇasya pañcapādikāśāstradarpaṇayoḥ pañcapādikāśāstradarpaṇānām
Locativepañcapādikāśāstradarpaṇe pañcapādikāśāstradarpaṇayoḥ pañcapādikāśāstradarpaṇeṣu

Compound pañcapādikāśāstradarpaṇa -

Adverb -pañcapādikāśāstradarpaṇam -pañcapādikāśāstradarpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria