Declension table of ?pañcapādikāvivaraṇa

Deva

NeuterSingularDualPlural
Nominativepañcapādikāvivaraṇam pañcapādikāvivaraṇe pañcapādikāvivaraṇāni
Vocativepañcapādikāvivaraṇa pañcapādikāvivaraṇe pañcapādikāvivaraṇāni
Accusativepañcapādikāvivaraṇam pañcapādikāvivaraṇe pañcapādikāvivaraṇāni
Instrumentalpañcapādikāvivaraṇena pañcapādikāvivaraṇābhyām pañcapādikāvivaraṇaiḥ
Dativepañcapādikāvivaraṇāya pañcapādikāvivaraṇābhyām pañcapādikāvivaraṇebhyaḥ
Ablativepañcapādikāvivaraṇāt pañcapādikāvivaraṇābhyām pañcapādikāvivaraṇebhyaḥ
Genitivepañcapādikāvivaraṇasya pañcapādikāvivaraṇayoḥ pañcapādikāvivaraṇānām
Locativepañcapādikāvivaraṇe pañcapādikāvivaraṇayoḥ pañcapādikāvivaraṇeṣu

Compound pañcapādikāvivaraṇa -

Adverb -pañcapādikāvivaraṇam -pañcapādikāvivaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria