Declension table of ?pañcapādikādhyāsabhāṣyavyākhyā

Deva

FeminineSingularDualPlural
Nominativepañcapādikādhyāsabhāṣyavyākhyā pañcapādikādhyāsabhāṣyavyākhye pañcapādikādhyāsabhāṣyavyākhyāḥ
Vocativepañcapādikādhyāsabhāṣyavyākhye pañcapādikādhyāsabhāṣyavyākhye pañcapādikādhyāsabhāṣyavyākhyāḥ
Accusativepañcapādikādhyāsabhāṣyavyākhyām pañcapādikādhyāsabhāṣyavyākhye pañcapādikādhyāsabhāṣyavyākhyāḥ
Instrumentalpañcapādikādhyāsabhāṣyavyākhyayā pañcapādikādhyāsabhāṣyavyākhyābhyām pañcapādikādhyāsabhāṣyavyākhyābhiḥ
Dativepañcapādikādhyāsabhāṣyavyākhyāyai pañcapādikādhyāsabhāṣyavyākhyābhyām pañcapādikādhyāsabhāṣyavyākhyābhyaḥ
Ablativepañcapādikādhyāsabhāṣyavyākhyāyāḥ pañcapādikādhyāsabhāṣyavyākhyābhyām pañcapādikādhyāsabhāṣyavyākhyābhyaḥ
Genitivepañcapādikādhyāsabhāṣyavyākhyāyāḥ pañcapādikādhyāsabhāṣyavyākhyayoḥ pañcapādikādhyāsabhāṣyavyākhyāṇām
Locativepañcapādikādhyāsabhāṣyavyākhyāyām pañcapādikādhyāsabhāṣyavyākhyayoḥ pañcapādikādhyāsabhāṣyavyākhyāsu

Adverb -pañcapādikādhyāsabhāṣyavyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria