Declension table of pañcapādikā

Deva

FeminineSingularDualPlural
Nominativepañcapādikā pañcapādike pañcapādikāḥ
Vocativepañcapādike pañcapādike pañcapādikāḥ
Accusativepañcapādikām pañcapādike pañcapādikāḥ
Instrumentalpañcapādikayā pañcapādikābhyām pañcapādikābhiḥ
Dativepañcapādikāyai pañcapādikābhyām pañcapādikābhyaḥ
Ablativepañcapādikāyāḥ pañcapādikābhyām pañcapādikābhyaḥ
Genitivepañcapādikāyāḥ pañcapādikayoḥ pañcapādikānām
Locativepañcapādikāyām pañcapādikayoḥ pañcapādikāsu

Adverb -pañcapādikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria