Declension table of ?pañcapāda

Deva

NeuterSingularDualPlural
Nominativepañcapādam pañcapāde pañcapādāni
Vocativepañcapāda pañcapāde pañcapādāni
Accusativepañcapādam pañcapāde pañcapādāni
Instrumentalpañcapādena pañcapādābhyām pañcapādaiḥ
Dativepañcapādāya pañcapādābhyām pañcapādebhyaḥ
Ablativepañcapādāt pañcapādābhyām pañcapādebhyaḥ
Genitivepañcapādasya pañcapādayoḥ pañcapādānām
Locativepañcapāde pañcapādayoḥ pañcapādeṣu

Compound pañcapāda -

Adverb -pañcapādam -pañcapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria