Declension table of ?pañcapāda

Deva

MasculineSingularDualPlural
Nominativepañcapādaḥ pañcapādau pañcapādāḥ
Vocativepañcapāda pañcapādau pañcapādāḥ
Accusativepañcapādam pañcapādau pañcapādān
Instrumentalpañcapādena pañcapādābhyām pañcapādaiḥ pañcapādebhiḥ
Dativepañcapādāya pañcapādābhyām pañcapādebhyaḥ
Ablativepañcapādāt pañcapādābhyām pañcapādebhyaḥ
Genitivepañcapādasya pañcapādayoḥ pañcapādānām
Locativepañcapāde pañcapādayoḥ pañcapādeṣu

Compound pañcapāda -

Adverb -pañcapādam -pañcapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria