Declension table of ?pañcapaṭala

Deva

NeuterSingularDualPlural
Nominativepañcapaṭalam pañcapaṭale pañcapaṭalāni
Vocativepañcapaṭala pañcapaṭale pañcapaṭalāni
Accusativepañcapaṭalam pañcapaṭale pañcapaṭalāni
Instrumentalpañcapaṭalena pañcapaṭalābhyām pañcapaṭalaiḥ
Dativepañcapaṭalāya pañcapaṭalābhyām pañcapaṭalebhyaḥ
Ablativepañcapaṭalāt pañcapaṭalābhyām pañcapaṭalebhyaḥ
Genitivepañcapaṭalasya pañcapaṭalayoḥ pañcapaṭalānām
Locativepañcapaṭale pañcapaṭalayoḥ pañcapaṭaleṣu

Compound pañcapaṭala -

Adverb -pañcapaṭalam -pañcapaṭalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria