Declension table of ?pañcanirgranthīsūtra

Deva

NeuterSingularDualPlural
Nominativepañcanirgranthīsūtram pañcanirgranthīsūtre pañcanirgranthīsūtrāṇi
Vocativepañcanirgranthīsūtra pañcanirgranthīsūtre pañcanirgranthīsūtrāṇi
Accusativepañcanirgranthīsūtram pañcanirgranthīsūtre pañcanirgranthīsūtrāṇi
Instrumentalpañcanirgranthīsūtreṇa pañcanirgranthīsūtrābhyām pañcanirgranthīsūtraiḥ
Dativepañcanirgranthīsūtrāya pañcanirgranthīsūtrābhyām pañcanirgranthīsūtrebhyaḥ
Ablativepañcanirgranthīsūtrāt pañcanirgranthīsūtrābhyām pañcanirgranthīsūtrebhyaḥ
Genitivepañcanirgranthīsūtrasya pañcanirgranthīsūtrayoḥ pañcanirgranthīsūtrāṇām
Locativepañcanirgranthīsūtre pañcanirgranthīsūtrayoḥ pañcanirgranthīsūtreṣu

Compound pañcanirgranthīsūtra -

Adverb -pañcanirgranthīsūtram -pañcanirgranthīsūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria