Declension table of ?pañcanīrājana

Deva

NeuterSingularDualPlural
Nominativepañcanīrājanam pañcanīrājane pañcanīrājanāni
Vocativepañcanīrājana pañcanīrājane pañcanīrājanāni
Accusativepañcanīrājanam pañcanīrājane pañcanīrājanāni
Instrumentalpañcanīrājanena pañcanīrājanābhyām pañcanīrājanaiḥ
Dativepañcanīrājanāya pañcanīrājanābhyām pañcanīrājanebhyaḥ
Ablativepañcanīrājanāt pañcanīrājanābhyām pañcanīrājanebhyaḥ
Genitivepañcanīrājanasya pañcanīrājanayoḥ pañcanīrājanānām
Locativepañcanīrājane pañcanīrājanayoḥ pañcanīrājaneṣu

Compound pañcanīrājana -

Adverb -pañcanīrājanam -pañcanīrājanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria