Declension table of ?pañcanidhana

Deva

NeuterSingularDualPlural
Nominativepañcanidhanam pañcanidhane pañcanidhanāni
Vocativepañcanidhana pañcanidhane pañcanidhanāni
Accusativepañcanidhanam pañcanidhane pañcanidhanāni
Instrumentalpañcanidhanena pañcanidhanābhyām pañcanidhanaiḥ
Dativepañcanidhanāya pañcanidhanābhyām pañcanidhanebhyaḥ
Ablativepañcanidhanāt pañcanidhanābhyām pañcanidhanebhyaḥ
Genitivepañcanidhanasya pañcanidhanayoḥ pañcanidhanānām
Locativepañcanidhane pañcanidhanayoḥ pañcanidhaneṣu

Compound pañcanidhana -

Adverb -pañcanidhanam -pañcanidhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria