Declension table of pañcanavati

Deva

FeminineSingularDualPlural
Nominativepañcanavatiḥ pañcanavatī pañcanavatayaḥ
Vocativepañcanavate pañcanavatī pañcanavatayaḥ
Accusativepañcanavatim pañcanavatī pañcanavatīḥ
Instrumentalpañcanavatyā pañcanavatibhyām pañcanavatibhiḥ
Dativepañcanavatyai pañcanavataye pañcanavatibhyām pañcanavatibhyaḥ
Ablativepañcanavatyāḥ pañcanavateḥ pañcanavatibhyām pañcanavatibhyaḥ
Genitivepañcanavatyāḥ pañcanavateḥ pañcanavatyoḥ pañcanavatīnām
Locativepañcanavatyām pañcanavatau pañcanavatyoḥ pañcanavatiṣu

Compound pañcanavati -

Adverb -pañcanavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria