Declension table of pañcanavata

Deva

NeuterSingularDualPlural
Nominativepañcanavatam pañcanavate pañcanavatāni
Vocativepañcanavata pañcanavate pañcanavatāni
Accusativepañcanavatam pañcanavate pañcanavatāni
Instrumentalpañcanavatena pañcanavatābhyām pañcanavataiḥ
Dativepañcanavatāya pañcanavatābhyām pañcanavatebhyaḥ
Ablativepañcanavatāt pañcanavatābhyām pañcanavatebhyaḥ
Genitivepañcanavatasya pañcanavatayoḥ pañcanavatānām
Locativepañcanavate pañcanavatayoḥ pañcanavateṣu

Compound pañcanavata -

Adverb -pañcanavatam -pañcanavatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria