Declension table of pañcanavata

Deva

MasculineSingularDualPlural
Nominativepañcanavataḥ pañcanavatau pañcanavatāḥ
Vocativepañcanavata pañcanavatau pañcanavatāḥ
Accusativepañcanavatam pañcanavatau pañcanavatān
Instrumentalpañcanavatena pañcanavatābhyām pañcanavataiḥ pañcanavatebhiḥ
Dativepañcanavatāya pañcanavatābhyām pañcanavatebhyaḥ
Ablativepañcanavatāt pañcanavatābhyām pañcanavatebhyaḥ
Genitivepañcanavatasya pañcanavatayoḥ pañcanavatānām
Locativepañcanavate pañcanavatayoḥ pañcanavateṣu

Compound pañcanavata -

Adverb -pañcanavatam -pañcanavatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria