Declension table of ?pañcanadamāhātmya

Deva

NeuterSingularDualPlural
Nominativepañcanadamāhātmyam pañcanadamāhātmye pañcanadamāhātmyāni
Vocativepañcanadamāhātmya pañcanadamāhātmye pañcanadamāhātmyāni
Accusativepañcanadamāhātmyam pañcanadamāhātmye pañcanadamāhātmyāni
Instrumentalpañcanadamāhātmyena pañcanadamāhātmyābhyām pañcanadamāhātmyaiḥ
Dativepañcanadamāhātmyāya pañcanadamāhātmyābhyām pañcanadamāhātmyebhyaḥ
Ablativepañcanadamāhātmyāt pañcanadamāhātmyābhyām pañcanadamāhātmyebhyaḥ
Genitivepañcanadamāhātmyasya pañcanadamāhātmyayoḥ pañcanadamāhātmyānām
Locativepañcanadamāhātmye pañcanadamāhātmyayoḥ pañcanadamāhātmyeṣu

Compound pañcanadamāhātmya -

Adverb -pañcanadamāhātmyam -pañcanadamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria