Declension table of pañcanada

Deva

MasculineSingularDualPlural
Nominativepañcanadaḥ pañcanadau pañcanadāḥ
Vocativepañcanada pañcanadau pañcanadāḥ
Accusativepañcanadam pañcanadau pañcanadān
Instrumentalpañcanadena pañcanadābhyām pañcanadaiḥ pañcanadebhiḥ
Dativepañcanadāya pañcanadābhyām pañcanadebhyaḥ
Ablativepañcanadāt pañcanadābhyām pañcanadebhyaḥ
Genitivepañcanadasya pañcanadayoḥ pañcanadānām
Locativepañcanade pañcanadayoḥ pañcanadeṣu

Compound pañcanada -

Adverb -pañcanadam -pañcanadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria