Declension table of ?pañcanāman

Deva

NeuterSingularDualPlural
Nominativepañcanāma pañcanāmnī pañcanāmāni
Vocativepañcanāman pañcanāma pañcanāmnī pañcanāmāni
Accusativepañcanāma pañcanāmnī pañcanāmāni
Instrumentalpañcanāmnā pañcanāmabhyām pañcanāmabhiḥ
Dativepañcanāmne pañcanāmabhyām pañcanāmabhyaḥ
Ablativepañcanāmnaḥ pañcanāmabhyām pañcanāmabhyaḥ
Genitivepañcanāmnaḥ pañcanāmnoḥ pañcanāmnām
Locativepañcanāmni pañcanāmani pañcanāmnoḥ pañcanāmasu

Compound pañcanāma -

Adverb -pañcanāma -pañcanāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria