Declension table of ?pañcanāmāvalī

Deva

FeminineSingularDualPlural
Nominativepañcanāmāvalī pañcanāmāvalyau pañcanāmāvalyaḥ
Vocativepañcanāmāvali pañcanāmāvalyau pañcanāmāvalyaḥ
Accusativepañcanāmāvalīm pañcanāmāvalyau pañcanāmāvalīḥ
Instrumentalpañcanāmāvalyā pañcanāmāvalībhyām pañcanāmāvalībhiḥ
Dativepañcanāmāvalyai pañcanāmāvalībhyām pañcanāmāvalībhyaḥ
Ablativepañcanāmāvalyāḥ pañcanāmāvalībhyām pañcanāmāvalībhyaḥ
Genitivepañcanāmāvalyāḥ pañcanāmāvalyoḥ pañcanāmāvalīnām
Locativepañcanāmāvalyām pañcanāmāvalyoḥ pañcanāmāvalīṣu

Compound pañcanāmāvali - pañcanāmāvalī -

Adverb -pañcanāmāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria