Declension table of ?pañcamūrtikā

Deva

FeminineSingularDualPlural
Nominativepañcamūrtikā pañcamūrtike pañcamūrtikāḥ
Vocativepañcamūrtike pañcamūrtike pañcamūrtikāḥ
Accusativepañcamūrtikām pañcamūrtike pañcamūrtikāḥ
Instrumentalpañcamūrtikayā pañcamūrtikābhyām pañcamūrtikābhiḥ
Dativepañcamūrtikāyai pañcamūrtikābhyām pañcamūrtikābhyaḥ
Ablativepañcamūrtikāyāḥ pañcamūrtikābhyām pañcamūrtikābhyaḥ
Genitivepañcamūrtikāyāḥ pañcamūrtikayoḥ pañcamūrtikānām
Locativepañcamūrtikāyām pañcamūrtikayoḥ pañcamūrtikāsu

Adverb -pañcamūrtikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria