Declension table of ?pañcamūrtika

Deva

MasculineSingularDualPlural
Nominativepañcamūrtikaḥ pañcamūrtikau pañcamūrtikāḥ
Vocativepañcamūrtika pañcamūrtikau pañcamūrtikāḥ
Accusativepañcamūrtikam pañcamūrtikau pañcamūrtikān
Instrumentalpañcamūrtikena pañcamūrtikābhyām pañcamūrtikaiḥ pañcamūrtikebhiḥ
Dativepañcamūrtikāya pañcamūrtikābhyām pañcamūrtikebhyaḥ
Ablativepañcamūrtikāt pañcamūrtikābhyām pañcamūrtikebhyaḥ
Genitivepañcamūrtikasya pañcamūrtikayoḥ pañcamūrtikānām
Locativepañcamūrtike pañcamūrtikayoḥ pañcamūrtikeṣu

Compound pañcamūrtika -

Adverb -pañcamūrtikam -pañcamūrtikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria