Declension table of ?pañcamūlī

Deva

FeminineSingularDualPlural
Nominativepañcamūlī pañcamūlyau pañcamūlyaḥ
Vocativepañcamūli pañcamūlyau pañcamūlyaḥ
Accusativepañcamūlīm pañcamūlyau pañcamūlīḥ
Instrumentalpañcamūlyā pañcamūlībhyām pañcamūlībhiḥ
Dativepañcamūlyai pañcamūlībhyām pañcamūlībhyaḥ
Ablativepañcamūlyāḥ pañcamūlībhyām pañcamūlībhyaḥ
Genitivepañcamūlyāḥ pañcamūlyoḥ pañcamūlīnām
Locativepañcamūlyām pañcamūlyoḥ pañcamūlīṣu

Compound pañcamūli - pañcamūlī -

Adverb -pañcamūli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria