Declension table of pañcamūla

Deva

MasculineSingularDualPlural
Nominativepañcamūlaḥ pañcamūlau pañcamūlāḥ
Vocativepañcamūla pañcamūlau pañcamūlāḥ
Accusativepañcamūlam pañcamūlau pañcamūlān
Instrumentalpañcamūlena pañcamūlābhyām pañcamūlaiḥ pañcamūlebhiḥ
Dativepañcamūlāya pañcamūlābhyām pañcamūlebhyaḥ
Ablativepañcamūlāt pañcamūlābhyām pañcamūlebhyaḥ
Genitivepañcamūlasya pañcamūlayoḥ pañcamūlānām
Locativepañcamūle pañcamūlayoḥ pañcamūleṣu

Compound pañcamūla -

Adverb -pañcamūlam -pañcamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria