Declension table of pañcamukha

Deva

MasculineSingularDualPlural
Nominativepañcamukhaḥ pañcamukhau pañcamukhāḥ
Vocativepañcamukha pañcamukhau pañcamukhāḥ
Accusativepañcamukham pañcamukhau pañcamukhān
Instrumentalpañcamukhena pañcamukhābhyām pañcamukhaiḥ pañcamukhebhiḥ
Dativepañcamukhāya pañcamukhābhyām pañcamukhebhyaḥ
Ablativepañcamukhāt pañcamukhābhyām pañcamukhebhyaḥ
Genitivepañcamukhasya pañcamukhayoḥ pañcamukhānām
Locativepañcamukhe pañcamukhayoḥ pañcamukheṣu

Compound pañcamukha -

Adverb -pañcamukham -pañcamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria