Declension table of ?pañcamuṣṭika

Deva

MasculineSingularDualPlural
Nominativepañcamuṣṭikaḥ pañcamuṣṭikau pañcamuṣṭikāḥ
Vocativepañcamuṣṭika pañcamuṣṭikau pañcamuṣṭikāḥ
Accusativepañcamuṣṭikam pañcamuṣṭikau pañcamuṣṭikān
Instrumentalpañcamuṣṭikena pañcamuṣṭikābhyām pañcamuṣṭikaiḥ pañcamuṣṭikebhiḥ
Dativepañcamuṣṭikāya pañcamuṣṭikābhyām pañcamuṣṭikebhyaḥ
Ablativepañcamuṣṭikāt pañcamuṣṭikābhyām pañcamuṣṭikebhyaḥ
Genitivepañcamuṣṭikasya pañcamuṣṭikayoḥ pañcamuṣṭikānām
Locativepañcamuṣṭike pañcamuṣṭikayoḥ pañcamuṣṭikeṣu

Compound pañcamuṣṭika -

Adverb -pañcamuṣṭikam -pañcamuṣṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria