Declension table of ?pañcamuṣṭī

Deva

FeminineSingularDualPlural
Nominativepañcamuṣṭī pañcamuṣṭyau pañcamuṣṭyaḥ
Vocativepañcamuṣṭi pañcamuṣṭyau pañcamuṣṭyaḥ
Accusativepañcamuṣṭīm pañcamuṣṭyau pañcamuṣṭīḥ
Instrumentalpañcamuṣṭyā pañcamuṣṭībhyām pañcamuṣṭībhiḥ
Dativepañcamuṣṭyai pañcamuṣṭībhyām pañcamuṣṭībhyaḥ
Ablativepañcamuṣṭyāḥ pañcamuṣṭībhyām pañcamuṣṭībhyaḥ
Genitivepañcamuṣṭyāḥ pañcamuṣṭyoḥ pañcamuṣṭīnām
Locativepañcamuṣṭyām pañcamuṣṭyoḥ pañcamuṣṭīṣu

Compound pañcamuṣṭi - pañcamuṣṭī -

Adverb -pañcamuṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria