Declension table of ?pañcamuṣṭi

Deva

FeminineSingularDualPlural
Nominativepañcamuṣṭiḥ pañcamuṣṭī pañcamuṣṭayaḥ
Vocativepañcamuṣṭe pañcamuṣṭī pañcamuṣṭayaḥ
Accusativepañcamuṣṭim pañcamuṣṭī pañcamuṣṭīḥ
Instrumentalpañcamuṣṭyā pañcamuṣṭibhyām pañcamuṣṭibhiḥ
Dativepañcamuṣṭyai pañcamuṣṭaye pañcamuṣṭibhyām pañcamuṣṭibhyaḥ
Ablativepañcamuṣṭyāḥ pañcamuṣṭeḥ pañcamuṣṭibhyām pañcamuṣṭibhyaḥ
Genitivepañcamuṣṭyāḥ pañcamuṣṭeḥ pañcamuṣṭyoḥ pañcamuṣṭīnām
Locativepañcamuṣṭyām pañcamuṣṭau pañcamuṣṭyoḥ pañcamuṣṭiṣu

Compound pañcamuṣṭi -

Adverb -pañcamuṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria