Declension table of ?pañcamīvarivasyārahasya

Deva

NeuterSingularDualPlural
Nominativepañcamīvarivasyārahasyam pañcamīvarivasyārahasye pañcamīvarivasyārahasyāni
Vocativepañcamīvarivasyārahasya pañcamīvarivasyārahasye pañcamīvarivasyārahasyāni
Accusativepañcamīvarivasyārahasyam pañcamīvarivasyārahasye pañcamīvarivasyārahasyāni
Instrumentalpañcamīvarivasyārahasyena pañcamīvarivasyārahasyābhyām pañcamīvarivasyārahasyaiḥ
Dativepañcamīvarivasyārahasyāya pañcamīvarivasyārahasyābhyām pañcamīvarivasyārahasyebhyaḥ
Ablativepañcamīvarivasyārahasyāt pañcamīvarivasyārahasyābhyām pañcamīvarivasyārahasyebhyaḥ
Genitivepañcamīvarivasyārahasyasya pañcamīvarivasyārahasyayoḥ pañcamīvarivasyārahasyānām
Locativepañcamīvarivasyārahasye pañcamīvarivasyārahasyayoḥ pañcamīvarivasyārahasyeṣu

Compound pañcamīvarivasyārahasya -

Adverb -pañcamīvarivasyārahasyam -pañcamīvarivasyārahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria