Declension table of ?pañcamīstavarāja

Deva

MasculineSingularDualPlural
Nominativepañcamīstavarājaḥ pañcamīstavarājau pañcamīstavarājāḥ
Vocativepañcamīstavarāja pañcamīstavarājau pañcamīstavarājāḥ
Accusativepañcamīstavarājam pañcamīstavarājau pañcamīstavarājān
Instrumentalpañcamīstavarājena pañcamīstavarājābhyām pañcamīstavarājaiḥ pañcamīstavarājebhiḥ
Dativepañcamīstavarājāya pañcamīstavarājābhyām pañcamīstavarājebhyaḥ
Ablativepañcamīstavarājāt pañcamīstavarājābhyām pañcamīstavarājebhyaḥ
Genitivepañcamīstavarājasya pañcamīstavarājayoḥ pañcamīstavarājānām
Locativepañcamīstavarāje pañcamīstavarājayoḥ pañcamīstavarājeṣu

Compound pañcamīstavarāja -

Adverb -pañcamīstavarājam -pañcamīstavarājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria