Declension table of ?pañcamīstava

Deva

MasculineSingularDualPlural
Nominativepañcamīstavaḥ pañcamīstavau pañcamīstavāḥ
Vocativepañcamīstava pañcamīstavau pañcamīstavāḥ
Accusativepañcamīstavam pañcamīstavau pañcamīstavān
Instrumentalpañcamīstavena pañcamīstavābhyām pañcamīstavaiḥ pañcamīstavebhiḥ
Dativepañcamīstavāya pañcamīstavābhyām pañcamīstavebhyaḥ
Ablativepañcamīstavāt pañcamīstavābhyām pañcamīstavebhyaḥ
Genitivepañcamīstavasya pañcamīstavayoḥ pañcamīstavānām
Locativepañcamīstave pañcamīstavayoḥ pañcamīstaveṣu

Compound pañcamīstava -

Adverb -pañcamīstavam -pañcamīstavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria