Declension table of ?pañcamīsādhana

Deva

NeuterSingularDualPlural
Nominativepañcamīsādhanam pañcamīsādhane pañcamīsādhanāni
Vocativepañcamīsādhana pañcamīsādhane pañcamīsādhanāni
Accusativepañcamīsādhanam pañcamīsādhane pañcamīsādhanāni
Instrumentalpañcamīsādhanena pañcamīsādhanābhyām pañcamīsādhanaiḥ
Dativepañcamīsādhanāya pañcamīsādhanābhyām pañcamīsādhanebhyaḥ
Ablativepañcamīsādhanāt pañcamīsādhanābhyām pañcamīsādhanebhyaḥ
Genitivepañcamīsādhanasya pañcamīsādhanayoḥ pañcamīsādhanānām
Locativepañcamīsādhane pañcamīsādhanayoḥ pañcamīsādhaneṣu

Compound pañcamīsādhana -

Adverb -pañcamīsādhanam -pañcamīsādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria