Declension table of ?pañcamīkalpa

Deva

MasculineSingularDualPlural
Nominativepañcamīkalpaḥ pañcamīkalpau pañcamīkalpāḥ
Vocativepañcamīkalpa pañcamīkalpau pañcamīkalpāḥ
Accusativepañcamīkalpam pañcamīkalpau pañcamīkalpān
Instrumentalpañcamīkalpena pañcamīkalpābhyām pañcamīkalpaiḥ pañcamīkalpebhiḥ
Dativepañcamīkalpāya pañcamīkalpābhyām pañcamīkalpebhyaḥ
Ablativepañcamīkalpāt pañcamīkalpābhyām pañcamīkalpebhyaḥ
Genitivepañcamīkalpasya pañcamīkalpayoḥ pañcamīkalpānām
Locativepañcamīkalpe pañcamīkalpayoḥ pañcamīkalpeṣu

Compound pañcamīkalpa -

Adverb -pañcamīkalpam -pañcamīkalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria