Declension table of ?pañcameni

Deva

MasculineSingularDualPlural
Nominativepañcameniḥ pañcamenī pañcamenayaḥ
Vocativepañcamene pañcamenī pañcamenayaḥ
Accusativepañcamenim pañcamenī pañcamenīn
Instrumentalpañcameninā pañcamenibhyām pañcamenibhiḥ
Dativepañcamenaye pañcamenibhyām pañcamenibhyaḥ
Ablativepañcameneḥ pañcamenibhyām pañcamenibhyaḥ
Genitivepañcameneḥ pañcamenyoḥ pañcamenīnām
Locativepañcamenau pañcamenyoḥ pañcameniṣu

Compound pañcameni -

Adverb -pañcameni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria