Declension table of ?pañcamasārasaṃhitā

Deva

FeminineSingularDualPlural
Nominativepañcamasārasaṃhitā pañcamasārasaṃhite pañcamasārasaṃhitāḥ
Vocativepañcamasārasaṃhite pañcamasārasaṃhite pañcamasārasaṃhitāḥ
Accusativepañcamasārasaṃhitām pañcamasārasaṃhite pañcamasārasaṃhitāḥ
Instrumentalpañcamasārasaṃhitayā pañcamasārasaṃhitābhyām pañcamasārasaṃhitābhiḥ
Dativepañcamasārasaṃhitāyai pañcamasārasaṃhitābhyām pañcamasārasaṃhitābhyaḥ
Ablativepañcamasārasaṃhitāyāḥ pañcamasārasaṃhitābhyām pañcamasārasaṃhitābhyaḥ
Genitivepañcamasārasaṃhitāyāḥ pañcamasārasaṃhitayoḥ pañcamasārasaṃhitānām
Locativepañcamasārasaṃhitāyām pañcamasārasaṃhitayoḥ pañcamasārasaṃhitāsu

Adverb -pañcamasārasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria