Declension table of ?pañcamarāga

Deva

MasculineSingularDualPlural
Nominativepañcamarāgaḥ pañcamarāgau pañcamarāgāḥ
Vocativepañcamarāga pañcamarāgau pañcamarāgāḥ
Accusativepañcamarāgam pañcamarāgau pañcamarāgān
Instrumentalpañcamarāgeṇa pañcamarāgābhyām pañcamarāgaiḥ pañcamarāgebhiḥ
Dativepañcamarāgāya pañcamarāgābhyām pañcamarāgebhyaḥ
Ablativepañcamarāgāt pañcamarāgābhyām pañcamarāgebhyaḥ
Genitivepañcamarāgasya pañcamarāgayoḥ pañcamarāgāṇām
Locativepañcamarāge pañcamarāgayoḥ pañcamarāgeṣu

Compound pañcamarāga -

Adverb -pañcamarāgam -pañcamarāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria