Declension table of ?pañcamakā

Deva

FeminineSingularDualPlural
Nominativepañcamakā pañcamake pañcamakāḥ
Vocativepañcamake pañcamake pañcamakāḥ
Accusativepañcamakām pañcamake pañcamakāḥ
Instrumentalpañcamakayā pañcamakābhyām pañcamakābhiḥ
Dativepañcamakāyai pañcamakābhyām pañcamakābhyaḥ
Ablativepañcamakāyāḥ pañcamakābhyām pañcamakābhyaḥ
Genitivepañcamakāyāḥ pañcamakayoḥ pañcamakānām
Locativepañcamakāyām pañcamakayoḥ pañcamakāsu

Adverb -pañcamakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria