Declension table of ?pañcamaka

Deva

NeuterSingularDualPlural
Nominativepañcamakam pañcamake pañcamakāni
Vocativepañcamaka pañcamake pañcamakāni
Accusativepañcamakam pañcamake pañcamakāni
Instrumentalpañcamakena pañcamakābhyām pañcamakaiḥ
Dativepañcamakāya pañcamakābhyām pañcamakebhyaḥ
Ablativepañcamakāt pañcamakābhyām pañcamakebhyaḥ
Genitivepañcamakasya pañcamakayoḥ pañcamakānām
Locativepañcamake pañcamakayoḥ pañcamakeṣu

Compound pañcamaka -

Adverb -pañcamakam -pañcamakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria