Declension table of ?pañcamahābhūtamayī

Deva

FeminineSingularDualPlural
Nominativepañcamahābhūtamayī pañcamahābhūtamayyau pañcamahābhūtamayyaḥ
Vocativepañcamahābhūtamayi pañcamahābhūtamayyau pañcamahābhūtamayyaḥ
Accusativepañcamahābhūtamayīm pañcamahābhūtamayyau pañcamahābhūtamayīḥ
Instrumentalpañcamahābhūtamayyā pañcamahābhūtamayībhyām pañcamahābhūtamayībhiḥ
Dativepañcamahābhūtamayyai pañcamahābhūtamayībhyām pañcamahābhūtamayībhyaḥ
Ablativepañcamahābhūtamayyāḥ pañcamahābhūtamayībhyām pañcamahābhūtamayībhyaḥ
Genitivepañcamahābhūtamayyāḥ pañcamahābhūtamayyoḥ pañcamahābhūtamayīnām
Locativepañcamahābhūtamayyām pañcamahābhūtamayyoḥ pañcamahābhūtamayīṣu

Compound pañcamahābhūtamayi - pañcamahābhūtamayī -

Adverb -pañcamahābhūtamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria