Declension table of ?pañcamahābhūtamaya

Deva

MasculineSingularDualPlural
Nominativepañcamahābhūtamayaḥ pañcamahābhūtamayau pañcamahābhūtamayāḥ
Vocativepañcamahābhūtamaya pañcamahābhūtamayau pañcamahābhūtamayāḥ
Accusativepañcamahābhūtamayam pañcamahābhūtamayau pañcamahābhūtamayān
Instrumentalpañcamahābhūtamayena pañcamahābhūtamayābhyām pañcamahābhūtamayaiḥ pañcamahābhūtamayebhiḥ
Dativepañcamahābhūtamayāya pañcamahābhūtamayābhyām pañcamahābhūtamayebhyaḥ
Ablativepañcamahābhūtamayāt pañcamahābhūtamayābhyām pañcamahābhūtamayebhyaḥ
Genitivepañcamahābhūtamayasya pañcamahābhūtamayayoḥ pañcamahābhūtamayānām
Locativepañcamahābhūtamaye pañcamahābhūtamayayoḥ pañcamahābhūtamayeṣu

Compound pañcamahābhūtamaya -

Adverb -pañcamahābhūtamayam -pañcamahābhūtamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria