Declension table of ?pañcamabhāgīya

Deva

NeuterSingularDualPlural
Nominativepañcamabhāgīyam pañcamabhāgīye pañcamabhāgīyāni
Vocativepañcamabhāgīya pañcamabhāgīye pañcamabhāgīyāni
Accusativepañcamabhāgīyam pañcamabhāgīye pañcamabhāgīyāni
Instrumentalpañcamabhāgīyena pañcamabhāgīyābhyām pañcamabhāgīyaiḥ
Dativepañcamabhāgīyāya pañcamabhāgīyābhyām pañcamabhāgīyebhyaḥ
Ablativepañcamabhāgīyāt pañcamabhāgīyābhyām pañcamabhāgīyebhyaḥ
Genitivepañcamabhāgīyasya pañcamabhāgīyayoḥ pañcamabhāgīyānām
Locativepañcamabhāgīye pañcamabhāgīyayoḥ pañcamabhāgīyeṣu

Compound pañcamabhāgīya -

Adverb -pañcamabhāgīyam -pañcamabhāgīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria