Declension table of ?pañcamabhāgīya

Deva

MasculineSingularDualPlural
Nominativepañcamabhāgīyaḥ pañcamabhāgīyau pañcamabhāgīyāḥ
Vocativepañcamabhāgīya pañcamabhāgīyau pañcamabhāgīyāḥ
Accusativepañcamabhāgīyam pañcamabhāgīyau pañcamabhāgīyān
Instrumentalpañcamabhāgīyena pañcamabhāgīyābhyām pañcamabhāgīyaiḥ pañcamabhāgīyebhiḥ
Dativepañcamabhāgīyāya pañcamabhāgīyābhyām pañcamabhāgīyebhyaḥ
Ablativepañcamabhāgīyāt pañcamabhāgīyābhyām pañcamabhāgīyebhyaḥ
Genitivepañcamabhāgīyasya pañcamabhāgīyayoḥ pañcamabhāgīyānām
Locativepañcamabhāgīye pañcamabhāgīyayoḥ pañcamabhāgīyeṣu

Compound pañcamabhāgīya -

Adverb -pañcamabhāgīyam -pañcamabhāgīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria