Declension table of ?pañcamāsya

Deva

NeuterSingularDualPlural
Nominativepañcamāsyam pañcamāsye pañcamāsyāni
Vocativepañcamāsya pañcamāsye pañcamāsyāni
Accusativepañcamāsyam pañcamāsye pañcamāsyāni
Instrumentalpañcamāsyena pañcamāsyābhyām pañcamāsyaiḥ
Dativepañcamāsyāya pañcamāsyābhyām pañcamāsyebhyaḥ
Ablativepañcamāsyāt pañcamāsyābhyām pañcamāsyebhyaḥ
Genitivepañcamāsyasya pañcamāsyayoḥ pañcamāsyānām
Locativepañcamāsye pañcamāsyayoḥ pañcamāsyeṣu

Compound pañcamāsya -

Adverb -pañcamāsyam -pañcamāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria