Declension table of ?pañcamāsya

Deva

MasculineSingularDualPlural
Nominativepañcamāsyaḥ pañcamāsyau pañcamāsyāḥ
Vocativepañcamāsya pañcamāsyau pañcamāsyāḥ
Accusativepañcamāsyam pañcamāsyau pañcamāsyān
Instrumentalpañcamāsyena pañcamāsyābhyām pañcamāsyaiḥ pañcamāsyebhiḥ
Dativepañcamāsyāya pañcamāsyābhyām pañcamāsyebhyaḥ
Ablativepañcamāsyāt pañcamāsyābhyām pañcamāsyebhyaḥ
Genitivepañcamāsyasya pañcamāsyayoḥ pañcamāsyānām
Locativepañcamāsye pañcamāsyayoḥ pañcamāsyeṣu

Compound pañcamāsya -

Adverb -pañcamāsyam -pañcamāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria