Declension table of ?pañcamāra

Deva

MasculineSingularDualPlural
Nominativepañcamāraḥ pañcamārau pañcamārāḥ
Vocativepañcamāra pañcamārau pañcamārāḥ
Accusativepañcamāram pañcamārau pañcamārān
Instrumentalpañcamāreṇa pañcamārābhyām pañcamāraiḥ pañcamārebhiḥ
Dativepañcamārāya pañcamārābhyām pañcamārebhyaḥ
Ablativepañcamārāt pañcamārābhyām pañcamārebhyaḥ
Genitivepañcamārasya pañcamārayoḥ pañcamārāṇām
Locativepañcamāre pañcamārayoḥ pañcamāreṣu

Compound pañcamāra -

Adverb -pañcamāram -pañcamārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria